तोदक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोदकः
तोदकौ
तोदकाः
सम्बोधन
तोदक
तोदकौ
तोदकाः
द्वितीया
तोदकम्
तोदकौ
तोदकान्
तृतीया
तोदकेन
तोदकाभ्याम्
तोदकैः
चतुर्थी
तोदकाय
तोदकाभ्याम्
तोदकेभ्यः
पञ्चमी
तोदकात् / तोदकाद्
तोदकाभ्याम्
तोदकेभ्यः
षष्ठी
तोदकस्य
तोदकयोः
तोदकानाम्
सप्तमी
तोदके
तोदकयोः
तोदकेषु
 
एक
द्वि
बहु
प्रथमा
तोदकः
तोदकौ
तोदकाः
सम्बोधन
तोदक
तोदकौ
तोदकाः
द्वितीया
तोदकम्
तोदकौ
तोदकान्
तृतीया
तोदकेन
तोदकाभ्याम्
तोदकैः
चतुर्थी
तोदकाय
तोदकाभ्याम्
तोदकेभ्यः
पञ्चमी
तोदकात् / तोदकाद्
तोदकाभ्याम्
तोदकेभ्यः
षष्ठी
तोदकस्य
तोदकयोः
तोदकानाम्
सप्तमी
तोदके
तोदकयोः
तोदकेषु


अन्याः