तोत्तव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोत्तव्यम्
तोत्तव्ये
तोत्तव्यानि
सम्बोधन
तोत्तव्य
तोत्तव्ये
तोत्तव्यानि
द्वितीया
तोत्तव्यम्
तोत्तव्ये
तोत्तव्यानि
तृतीया
तोत्तव्येन
तोत्तव्याभ्याम्
तोत्तव्यैः
चतुर्थी
तोत्तव्याय
तोत्तव्याभ्याम्
तोत्तव्येभ्यः
पञ्चमी
तोत्तव्यात् / तोत्तव्याद्
तोत्तव्याभ्याम्
तोत्तव्येभ्यः
षष्ठी
तोत्तव्यस्य
तोत्तव्ययोः
तोत्तव्यानाम्
सप्तमी
तोत्तव्ये
तोत्तव्ययोः
तोत्तव्येषु
 
एक
द्वि
बहु
प्रथमा
तोत्तव्यम्
तोत्तव्ये
तोत्तव्यानि
सम्बोधन
तोत्तव्य
तोत्तव्ये
तोत्तव्यानि
द्वितीया
तोत्तव्यम्
तोत्तव्ये
तोत्तव्यानि
तृतीया
तोत्तव्येन
तोत्तव्याभ्याम्
तोत्तव्यैः
चतुर्थी
तोत्तव्याय
तोत्तव्याभ्याम्
तोत्तव्येभ्यः
पञ्चमी
तोत्तव्यात् / तोत्तव्याद्
तोत्तव्याभ्याम्
तोत्तव्येभ्यः
षष्ठी
तोत्तव्यस्य
तोत्तव्ययोः
तोत्तव्यानाम्
सप्तमी
तोत्तव्ये
तोत्तव्ययोः
तोत्तव्येषु


अन्याः