तोत्तव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोत्तव्या
तोत्तव्ये
तोत्तव्याः
सम्बोधन
तोत्तव्ये
तोत्तव्ये
तोत्तव्याः
द्वितीया
तोत्तव्याम्
तोत्तव्ये
तोत्तव्याः
तृतीया
तोत्तव्यया
तोत्तव्याभ्याम्
तोत्तव्याभिः
चतुर्थी
तोत्तव्यायै
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
पञ्चमी
तोत्तव्यायाः
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
षष्ठी
तोत्तव्यायाः
तोत्तव्ययोः
तोत्तव्यानाम्
सप्तमी
तोत्तव्यायाम्
तोत्तव्ययोः
तोत्तव्यासु
 
एक
द्वि
बहु
प्रथमा
तोत्तव्या
तोत्तव्ये
तोत्तव्याः
सम्बोधन
तोत्तव्ये
तोत्तव्ये
तोत्तव्याः
द्वितीया
तोत्तव्याम्
तोत्तव्ये
तोत्तव्याः
तृतीया
तोत्तव्यया
तोत्तव्याभ्याम्
तोत्तव्याभिः
चतुर्थी
तोत्तव्यायै
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
पञ्चमी
तोत्तव्यायाः
तोत्तव्याभ्याम्
तोत्तव्याभ्यः
षष्ठी
तोत्तव्यायाः
तोत्तव्ययोः
तोत्तव्यानाम्
सप्तमी
तोत्तव्यायाम्
तोत्तव्ययोः
तोत्तव्यासु


अन्याः