तोणितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोणितव्यः
तोणितव्यौ
तोणितव्याः
सम्बोधन
तोणितव्य
तोणितव्यौ
तोणितव्याः
द्वितीया
तोणितव्यम्
तोणितव्यौ
तोणितव्यान्
तृतीया
तोणितव्येन
तोणितव्याभ्याम्
तोणितव्यैः
चतुर्थी
तोणितव्याय
तोणितव्याभ्याम्
तोणितव्येभ्यः
पञ्चमी
तोणितव्यात् / तोणितव्याद्
तोणितव्याभ्याम्
तोणितव्येभ्यः
षष्ठी
तोणितव्यस्य
तोणितव्ययोः
तोणितव्यानाम्
सप्तमी
तोणितव्ये
तोणितव्ययोः
तोणितव्येषु
 
एक
द्वि
बहु
प्रथमा
तोणितव्यः
तोणितव्यौ
तोणितव्याः
सम्बोधन
तोणितव्य
तोणितव्यौ
तोणितव्याः
द्वितीया
तोणितव्यम्
तोणितव्यौ
तोणितव्यान्
तृतीया
तोणितव्येन
तोणितव्याभ्याम्
तोणितव्यैः
चतुर्थी
तोणितव्याय
तोणितव्याभ्याम्
तोणितव्येभ्यः
पञ्चमी
तोणितव्यात् / तोणितव्याद्
तोणितव्याभ्याम्
तोणितव्येभ्यः
षष्ठी
तोणितव्यस्य
तोणितव्ययोः
तोणितव्यानाम्
सप्तमी
तोणितव्ये
तोणितव्ययोः
तोणितव्येषु


अन्याः