तोडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोडितव्यः
तोडितव्यौ
तोडितव्याः
सम्बोधन
तोडितव्य
तोडितव्यौ
तोडितव्याः
द्वितीया
तोडितव्यम्
तोडितव्यौ
तोडितव्यान्
तृतीया
तोडितव्येन
तोडितव्याभ्याम्
तोडितव्यैः
चतुर्थी
तोडितव्याय
तोडितव्याभ्याम्
तोडितव्येभ्यः
पञ्चमी
तोडितव्यात् / तोडितव्याद्
तोडितव्याभ्याम्
तोडितव्येभ्यः
षष्ठी
तोडितव्यस्य
तोडितव्ययोः
तोडितव्यानाम्
सप्तमी
तोडितव्ये
तोडितव्ययोः
तोडितव्येषु
 
एक
द्वि
बहु
प्रथमा
तोडितव्यः
तोडितव्यौ
तोडितव्याः
सम्बोधन
तोडितव्य
तोडितव्यौ
तोडितव्याः
द्वितीया
तोडितव्यम्
तोडितव्यौ
तोडितव्यान्
तृतीया
तोडितव्येन
तोडितव्याभ्याम्
तोडितव्यैः
चतुर्थी
तोडितव्याय
तोडितव्याभ्याम्
तोडितव्येभ्यः
पञ्चमी
तोडितव्यात् / तोडितव्याद्
तोडितव्याभ्याम्
तोडितव्येभ्यः
षष्ठी
तोडितव्यस्य
तोडितव्ययोः
तोडितव्यानाम्
सप्तमी
तोडितव्ये
तोडितव्ययोः
तोडितव्येषु


अन्याः