तोडक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोडकः
तोडकौ
तोडकाः
सम्बोधन
तोडक
तोडकौ
तोडकाः
द्वितीया
तोडकम्
तोडकौ
तोडकान्
तृतीया
तोडकेन
तोडकाभ्याम्
तोडकैः
चतुर्थी
तोडकाय
तोडकाभ्याम्
तोडकेभ्यः
पञ्चमी
तोडकात् / तोडकाद्
तोडकाभ्याम्
तोडकेभ्यः
षष्ठी
तोडकस्य
तोडकयोः
तोडकानाम्
सप्तमी
तोडके
तोडकयोः
तोडकेषु
 
एक
द्वि
बहु
प्रथमा
तोडकः
तोडकौ
तोडकाः
सम्बोधन
तोडक
तोडकौ
तोडकाः
द्वितीया
तोडकम्
तोडकौ
तोडकान्
तृतीया
तोडकेन
तोडकाभ्याम्
तोडकैः
चतुर्थी
तोडकाय
तोडकाभ्याम्
तोडकेभ्यः
पञ्चमी
तोडकात् / तोडकाद्
तोडकाभ्याम्
तोडकेभ्यः
षष्ठी
तोडकस्य
तोडकयोः
तोडकानाम्
सप्तमी
तोडके
तोडकयोः
तोडकेषु


अन्याः