तैष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तैषः
तैषौ
तैषाः
सम्बोधन
तैष
तैषौ
तैषाः
द्वितीया
तैषम्
तैषौ
तैषान्
तृतीया
तैषेण
तैषाभ्याम्
तैषैः
चतुर्थी
तैषाय
तैषाभ्याम्
तैषेभ्यः
पञ्चमी
तैषात् / तैषाद्
तैषाभ्याम्
तैषेभ्यः
षष्ठी
तैषस्य
तैषयोः
तैषाणाम्
सप्तमी
तैषे
तैषयोः
तैषेषु
 
एक
द्वि
बहु
प्रथमा
तैषः
तैषौ
तैषाः
सम्बोधन
तैष
तैषौ
तैषाः
द्वितीया
तैषम्
तैषौ
तैषान्
तृतीया
तैषेण
तैषाभ्याम्
तैषैः
चतुर्थी
तैषाय
तैषाभ्याम्
तैषेभ्यः
पञ्चमी
तैषात् / तैषाद्
तैषाभ्याम्
तैषेभ्यः
षष्ठी
तैषस्य
तैषयोः
तैषाणाम्
सप्तमी
तैषे
तैषयोः
तैषेषु


अन्याः