तैव्रदारव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तैव्रदारवः
तैव्रदारवौ
तैव्रदारवाः
सम्बोधन
तैव्रदारव
तैव्रदारवौ
तैव्रदारवाः
द्वितीया
तैव्रदारवम्
तैव्रदारवौ
तैव्रदारवान्
तृतीया
तैव्रदारवेण
तैव्रदारवाभ्याम्
तैव्रदारवैः
चतुर्थी
तैव्रदारवाय
तैव्रदारवाभ्याम्
तैव्रदारवेभ्यः
पञ्चमी
तैव्रदारवात् / तैव्रदारवाद्
तैव्रदारवाभ्याम्
तैव्रदारवेभ्यः
षष्ठी
तैव्रदारवस्य
तैव्रदारवयोः
तैव्रदारवाणाम्
सप्तमी
तैव्रदारवे
तैव्रदारवयोः
तैव्रदारवेषु
 
एक
द्वि
बहु
प्रथमा
तैव्रदारवः
तैव्रदारवौ
तैव्रदारवाः
सम्बोधन
तैव्रदारव
तैव्रदारवौ
तैव्रदारवाः
द्वितीया
तैव्रदारवम्
तैव्रदारवौ
तैव्रदारवान्
तृतीया
तैव्रदारवेण
तैव्रदारवाभ्याम्
तैव्रदारवैः
चतुर्थी
तैव्रदारवाय
तैव्रदारवाभ्याम्
तैव्रदारवेभ्यः
पञ्चमी
तैव्रदारवात् / तैव्रदारवाद्
तैव्रदारवाभ्याम्
तैव्रदारवेभ्यः
षष्ठी
तैव्रदारवस्य
तैव्रदारवयोः
तैव्रदारवाणाम्
सप्तमी
तैव्रदारवे
तैव्रदारवयोः
तैव्रदारवेषु


अन्याः