तैल शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तैलम्
तैले
तैलानि
सम्बोधन
तैल
तैले
तैलानि
द्वितीया
तैलम्
तैले
तैलानि
तृतीया
तैलेन
तैलाभ्याम्
तैलैः
चतुर्थी
तैलाय
तैलाभ्याम्
तैलेभ्यः
पञ्चमी
तैलात् / तैलाद्
तैलाभ्याम्
तैलेभ्यः
षष्ठी
तैलस्य
तैलयोः
तैलानाम्
सप्तमी
तैले
तैलयोः
तैलेषु
 
एक
द्वि
बहु
प्रथमा
तैलम्
तैले
तैलानि
सम्बोधन
तैल
तैले
तैलानि
द्वितीया
तैलम्
तैले
तैलानि
तृतीया
तैलेन
तैलाभ्याम्
तैलैः
चतुर्थी
तैलाय
तैलाभ्याम्
तैलेभ्यः
पञ्चमी
तैलात् / तैलाद्
तैलाभ्याम्
तैलेभ्यः
षष्ठी
तैलस्य
तैलयोः
तैलानाम्
सप्तमी
तैले
तैलयोः
तैलेषु