तैर्थ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तैर्थः
तैर्थौ
तैर्थाः
सम्बोधन
तैर्थ
तैर्थौ
तैर्थाः
द्वितीया
तैर्थम्
तैर्थौ
तैर्थान्
तृतीया
तैर्थेन
तैर्थाभ्याम्
तैर्थैः
चतुर्थी
तैर्थाय
तैर्थाभ्याम्
तैर्थेभ्यः
पञ्चमी
तैर्थात् / तैर्थाद्
तैर्थाभ्याम्
तैर्थेभ्यः
षष्ठी
तैर्थस्य
तैर्थयोः
तैर्थानाम्
सप्तमी
तैर्थे
तैर्थयोः
तैर्थेषु
 
एक
द्वि
बहु
प्रथमा
तैर्थः
तैर्थौ
तैर्थाः
सम्बोधन
तैर्थ
तैर्थौ
तैर्थाः
द्वितीया
तैर्थम्
तैर्थौ
तैर्थान्
तृतीया
तैर्थेन
तैर्थाभ्याम्
तैर्थैः
चतुर्थी
तैर्थाय
तैर्थाभ्याम्
तैर्थेभ्यः
पञ्चमी
तैर्थात् / तैर्थाद्
तैर्थाभ्याम्
तैर्थेभ्यः
षष्ठी
तैर्थस्य
तैर्थयोः
तैर्थानाम्
सप्तमी
तैर्थे
तैर्थयोः
तैर्थेषु


अन्याः