तैत्तिरिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तैत्तिरिकः
तैत्तिरिकौ
तैत्तिरिकाः
सम्बोधन
तैत्तिरिक
तैत्तिरिकौ
तैत्तिरिकाः
द्वितीया
तैत्तिरिकम्
तैत्तिरिकौ
तैत्तिरिकान्
तृतीया
तैत्तिरिकेण
तैत्तिरिकाभ्याम्
तैत्तिरिकैः
चतुर्थी
तैत्तिरिकाय
तैत्तिरिकाभ्याम्
तैत्तिरिकेभ्यः
पञ्चमी
तैत्तिरिकात् / तैत्तिरिकाद्
तैत्तिरिकाभ्याम्
तैत्तिरिकेभ्यः
षष्ठी
तैत्तिरिकस्य
तैत्तिरिकयोः
तैत्तिरिकाणाम्
सप्तमी
तैत्तिरिके
तैत्तिरिकयोः
तैत्तिरिकेषु
 
एक
द्वि
बहु
प्रथमा
तैत्तिरिकः
तैत्तिरिकौ
तैत्तिरिकाः
सम्बोधन
तैत्तिरिक
तैत्तिरिकौ
तैत्तिरिकाः
द्वितीया
तैत्तिरिकम्
तैत्तिरिकौ
तैत्तिरिकान्
तृतीया
तैत्तिरिकेण
तैत्तिरिकाभ्याम्
तैत्तिरिकैः
चतुर्थी
तैत्तिरिकाय
तैत्तिरिकाभ्याम्
तैत्तिरिकेभ्यः
पञ्चमी
तैत्तिरिकात् / तैत्तिरिकाद्
तैत्तिरिकाभ्याम्
तैत्तिरिकेभ्यः
षष्ठी
तैत्तिरिकस्य
तैत्तिरिकयोः
तैत्तिरिकाणाम्
सप्तमी
तैत्तिरिके
तैत्तिरिकयोः
तैत्तिरिकेषु