तैतिल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तैतिलः
तैतिलौ
तैतिलाः
सम्बोधन
तैतिल
तैतिलौ
तैतिलाः
द्वितीया
तैतिलम्
तैतिलौ
तैतिलान्
तृतीया
तैतिलेन
तैतिलाभ्याम्
तैतिलैः
चतुर्थी
तैतिलाय
तैतिलाभ्याम्
तैतिलेभ्यः
पञ्चमी
तैतिलात् / तैतिलाद्
तैतिलाभ्याम्
तैतिलेभ्यः
षष्ठी
तैतिलस्य
तैतिलयोः
तैतिलानाम्
सप्तमी
तैतिले
तैतिलयोः
तैतिलेषु
 
एक
द्वि
बहु
प्रथमा
तैतिलः
तैतिलौ
तैतिलाः
सम्बोधन
तैतिल
तैतिलौ
तैतिलाः
द्वितीया
तैतिलम्
तैतिलौ
तैतिलान्
तृतीया
तैतिलेन
तैतिलाभ्याम्
तैतिलैः
चतुर्थी
तैतिलाय
तैतिलाभ्याम्
तैतिलेभ्यः
पञ्चमी
तैतिलात् / तैतिलाद्
तैतिलाभ्याम्
तैतिलेभ्यः
षष्ठी
तैतिलस्य
तैतिलयोः
तैतिलानाम्
सप्तमी
तैतिले
तैतिलयोः
तैतिलेषु


अन्याः