तेवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तेवितव्यः
तेवितव्यौ
तेवितव्याः
सम्बोधन
तेवितव्य
तेवितव्यौ
तेवितव्याः
द्वितीया
तेवितव्यम्
तेवितव्यौ
तेवितव्यान्
तृतीया
तेवितव्येन
तेवितव्याभ्याम्
तेवितव्यैः
चतुर्थी
तेवितव्याय
तेवितव्याभ्याम्
तेवितव्येभ्यः
पञ्चमी
तेवितव्यात् / तेवितव्याद्
तेवितव्याभ्याम्
तेवितव्येभ्यः
षष्ठी
तेवितव्यस्य
तेवितव्ययोः
तेवितव्यानाम्
सप्तमी
तेवितव्ये
तेवितव्ययोः
तेवितव्येषु
 
एक
द्वि
बहु
प्रथमा
तेवितव्यः
तेवितव्यौ
तेवितव्याः
सम्बोधन
तेवितव्य
तेवितव्यौ
तेवितव्याः
द्वितीया
तेवितव्यम्
तेवितव्यौ
तेवितव्यान्
तृतीया
तेवितव्येन
तेवितव्याभ्याम्
तेवितव्यैः
चतुर्थी
तेवितव्याय
तेवितव्याभ्याम्
तेवितव्येभ्यः
पञ्चमी
तेवितव्यात् / तेवितव्याद्
तेवितव्याभ्याम्
तेवितव्येभ्यः
षष्ठी
तेवितव्यस्य
तेवितव्ययोः
तेवितव्यानाम्
सप्तमी
तेवितव्ये
तेवितव्ययोः
तेवितव्येषु


अन्याः