तेवमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तेवमानः
तेवमानौ
तेवमानाः
सम्बोधन
तेवमान
तेवमानौ
तेवमानाः
द्वितीया
तेवमानम्
तेवमानौ
तेवमानान्
तृतीया
तेवमानेन
तेवमानाभ्याम्
तेवमानैः
चतुर्थी
तेवमानाय
तेवमानाभ्याम्
तेवमानेभ्यः
पञ्चमी
तेवमानात् / तेवमानाद्
तेवमानाभ्याम्
तेवमानेभ्यः
षष्ठी
तेवमानस्य
तेवमानयोः
तेवमानानाम्
सप्तमी
तेवमाने
तेवमानयोः
तेवमानेषु
 
एक
द्वि
बहु
प्रथमा
तेवमानः
तेवमानौ
तेवमानाः
सम्बोधन
तेवमान
तेवमानौ
तेवमानाः
द्वितीया
तेवमानम्
तेवमानौ
तेवमानान्
तृतीया
तेवमानेन
तेवमानाभ्याम्
तेवमानैः
चतुर्थी
तेवमानाय
तेवमानाभ्याम्
तेवमानेभ्यः
पञ्चमी
तेवमानात् / तेवमानाद्
तेवमानाभ्याम्
तेवमानेभ्यः
षष्ठी
तेवमानस्य
तेवमानयोः
तेवमानानाम्
सप्तमी
तेवमाने
तेवमानयोः
तेवमानेषु


अन्याः