तेवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तेवनीयः
तेवनीयौ
तेवनीयाः
सम्बोधन
तेवनीय
तेवनीयौ
तेवनीयाः
द्वितीया
तेवनीयम्
तेवनीयौ
तेवनीयान्
तृतीया
तेवनीयेन
तेवनीयाभ्याम्
तेवनीयैः
चतुर्थी
तेवनीयाय
तेवनीयाभ्याम्
तेवनीयेभ्यः
पञ्चमी
तेवनीयात् / तेवनीयाद्
तेवनीयाभ्याम्
तेवनीयेभ्यः
षष्ठी
तेवनीयस्य
तेवनीययोः
तेवनीयानाम्
सप्तमी
तेवनीये
तेवनीययोः
तेवनीयेषु
 
एक
द्वि
बहु
प्रथमा
तेवनीयः
तेवनीयौ
तेवनीयाः
सम्बोधन
तेवनीय
तेवनीयौ
तेवनीयाः
द्वितीया
तेवनीयम्
तेवनीयौ
तेवनीयान्
तृतीया
तेवनीयेन
तेवनीयाभ्याम्
तेवनीयैः
चतुर्थी
तेवनीयाय
तेवनीयाभ्याम्
तेवनीयेभ्यः
पञ्चमी
तेवनीयात् / तेवनीयाद्
तेवनीयाभ्याम्
तेवनीयेभ्यः
षष्ठी
तेवनीयस्य
तेवनीययोः
तेवनीयानाम्
सप्तमी
तेवनीये
तेवनीययोः
तेवनीयेषु


अन्याः