तेवक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तेवकः
तेवकौ
तेवकाः
सम्बोधन
तेवक
तेवकौ
तेवकाः
द्वितीया
तेवकम्
तेवकौ
तेवकान्
तृतीया
तेवकेन
तेवकाभ्याम्
तेवकैः
चतुर्थी
तेवकाय
तेवकाभ्याम्
तेवकेभ्यः
पञ्चमी
तेवकात् / तेवकाद्
तेवकाभ्याम्
तेवकेभ्यः
षष्ठी
तेवकस्य
तेवकयोः
तेवकानाम्
सप्तमी
तेवके
तेवकयोः
तेवकेषु
 
एक
द्वि
बहु
प्रथमा
तेवकः
तेवकौ
तेवकाः
सम्बोधन
तेवक
तेवकौ
तेवकाः
द्वितीया
तेवकम्
तेवकौ
तेवकान्
तृतीया
तेवकेन
तेवकाभ्याम्
तेवकैः
चतुर्थी
तेवकाय
तेवकाभ्याम्
तेवकेभ्यः
पञ्चमी
तेवकात् / तेवकाद्
तेवकाभ्याम्
तेवकेभ्यः
षष्ठी
तेवकस्य
तेवकयोः
तेवकानाम्
सप्तमी
तेवके
तेवकयोः
तेवकेषु


अन्याः