तेलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तेलितव्यः
तेलितव्यौ
तेलितव्याः
सम्बोधन
तेलितव्य
तेलितव्यौ
तेलितव्याः
द्वितीया
तेलितव्यम्
तेलितव्यौ
तेलितव्यान्
तृतीया
तेलितव्येन
तेलितव्याभ्याम्
तेलितव्यैः
चतुर्थी
तेलितव्याय
तेलितव्याभ्याम्
तेलितव्येभ्यः
पञ्चमी
तेलितव्यात् / तेलितव्याद्
तेलितव्याभ्याम्
तेलितव्येभ्यः
षष्ठी
तेलितव्यस्य
तेलितव्ययोः
तेलितव्यानाम्
सप्तमी
तेलितव्ये
तेलितव्ययोः
तेलितव्येषु
 
एक
द्वि
बहु
प्रथमा
तेलितव्यः
तेलितव्यौ
तेलितव्याः
सम्बोधन
तेलितव्य
तेलितव्यौ
तेलितव्याः
द्वितीया
तेलितव्यम्
तेलितव्यौ
तेलितव्यान्
तृतीया
तेलितव्येन
तेलितव्याभ्याम्
तेलितव्यैः
चतुर्थी
तेलितव्याय
तेलितव्याभ्याम्
तेलितव्येभ्यः
पञ्चमी
तेलितव्यात् / तेलितव्याद्
तेलितव्याभ्याम्
तेलितव्येभ्यः
षष्ठी
तेलितव्यस्य
तेलितव्ययोः
तेलितव्यानाम्
सप्तमी
तेलितव्ये
तेलितव्ययोः
तेलितव्येषु


अन्याः