तेलयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तेलयितव्यः
तेलयितव्यौ
तेलयितव्याः
सम्बोधन
तेलयितव्य
तेलयितव्यौ
तेलयितव्याः
द्वितीया
तेलयितव्यम्
तेलयितव्यौ
तेलयितव्यान्
तृतीया
तेलयितव्येन
तेलयितव्याभ्याम्
तेलयितव्यैः
चतुर्थी
तेलयितव्याय
तेलयितव्याभ्याम्
तेलयितव्येभ्यः
पञ्चमी
तेलयितव्यात् / तेलयितव्याद्
तेलयितव्याभ्याम्
तेलयितव्येभ्यः
षष्ठी
तेलयितव्यस्य
तेलयितव्ययोः
तेलयितव्यानाम्
सप्तमी
तेलयितव्ये
तेलयितव्ययोः
तेलयितव्येषु
 
एक
द्वि
बहु
प्रथमा
तेलयितव्यः
तेलयितव्यौ
तेलयितव्याः
सम्बोधन
तेलयितव्य
तेलयितव्यौ
तेलयितव्याः
द्वितीया
तेलयितव्यम्
तेलयितव्यौ
तेलयितव्यान्
तृतीया
तेलयितव्येन
तेलयितव्याभ्याम्
तेलयितव्यैः
चतुर्थी
तेलयितव्याय
तेलयितव्याभ्याम्
तेलयितव्येभ्यः
पञ्चमी
तेलयितव्यात् / तेलयितव्याद्
तेलयितव्याभ्याम्
तेलयितव्येभ्यः
षष्ठी
तेलयितव्यस्य
तेलयितव्ययोः
तेलयितव्यानाम्
सप्तमी
तेलयितव्ये
तेलयितव्ययोः
तेलयितव्येषु


अन्याः