तेमक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तेमकः
तेमकौ
तेमकाः
सम्बोधन
तेमक
तेमकौ
तेमकाः
द्वितीया
तेमकम्
तेमकौ
तेमकान्
तृतीया
तेमकेन
तेमकाभ्याम्
तेमकैः
चतुर्थी
तेमकाय
तेमकाभ्याम्
तेमकेभ्यः
पञ्चमी
तेमकात् / तेमकाद्
तेमकाभ्याम्
तेमकेभ्यः
षष्ठी
तेमकस्य
तेमकयोः
तेमकानाम्
सप्तमी
तेमके
तेमकयोः
तेमकेषु
 
एक
द्वि
बहु
प्रथमा
तेमकः
तेमकौ
तेमकाः
सम्बोधन
तेमक
तेमकौ
तेमकाः
द्वितीया
तेमकम्
तेमकौ
तेमकान्
तृतीया
तेमकेन
तेमकाभ्याम्
तेमकैः
चतुर्थी
तेमकाय
तेमकाभ्याम्
तेमकेभ्यः
पञ्चमी
तेमकात् / तेमकाद्
तेमकाभ्याम्
तेमकेभ्यः
षष्ठी
तेमकस्य
तेमकयोः
तेमकानाम्
सप्तमी
तेमके
तेमकयोः
तेमकेषु


अन्याः