तेपितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तेपितव्यः
तेपितव्यौ
तेपितव्याः
सम्बोधन
तेपितव्य
तेपितव्यौ
तेपितव्याः
द्वितीया
तेपितव्यम्
तेपितव्यौ
तेपितव्यान्
तृतीया
तेपितव्येन
तेपितव्याभ्याम्
तेपितव्यैः
चतुर्थी
तेपितव्याय
तेपितव्याभ्याम्
तेपितव्येभ्यः
पञ्चमी
तेपितव्यात् / तेपितव्याद्
तेपितव्याभ्याम्
तेपितव्येभ्यः
षष्ठी
तेपितव्यस्य
तेपितव्ययोः
तेपितव्यानाम्
सप्तमी
तेपितव्ये
तेपितव्ययोः
तेपितव्येषु
 
एक
द्वि
बहु
प्रथमा
तेपितव्यः
तेपितव्यौ
तेपितव्याः
सम्बोधन
तेपितव्य
तेपितव्यौ
तेपितव्याः
द्वितीया
तेपितव्यम्
तेपितव्यौ
तेपितव्यान्
तृतीया
तेपितव्येन
तेपितव्याभ्याम्
तेपितव्यैः
चतुर्थी
तेपितव्याय
तेपितव्याभ्याम्
तेपितव्येभ्यः
पञ्चमी
तेपितव्यात् / तेपितव्याद्
तेपितव्याभ्याम्
तेपितव्येभ्यः
षष्ठी
तेपितव्यस्य
तेपितव्ययोः
तेपितव्यानाम्
सप्तमी
तेपितव्ये
तेपितव्ययोः
तेपितव्येषु


अन्याः