तेजितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तेजितव्यः
तेजितव्यौ
तेजितव्याः
सम्बोधन
तेजितव्य
तेजितव्यौ
तेजितव्याः
द्वितीया
तेजितव्यम्
तेजितव्यौ
तेजितव्यान्
तृतीया
तेजितव्येन
तेजितव्याभ्याम्
तेजितव्यैः
चतुर्थी
तेजितव्याय
तेजितव्याभ्याम्
तेजितव्येभ्यः
पञ्चमी
तेजितव्यात् / तेजितव्याद्
तेजितव्याभ्याम्
तेजितव्येभ्यः
षष्ठी
तेजितव्यस्य
तेजितव्ययोः
तेजितव्यानाम्
सप्तमी
तेजितव्ये
तेजितव्ययोः
तेजितव्येषु
 
एक
द्वि
बहु
प्रथमा
तेजितव्यः
तेजितव्यौ
तेजितव्याः
सम्बोधन
तेजितव्य
तेजितव्यौ
तेजितव्याः
द्वितीया
तेजितव्यम्
तेजितव्यौ
तेजितव्यान्
तृतीया
तेजितव्येन
तेजितव्याभ्याम्
तेजितव्यैः
चतुर्थी
तेजितव्याय
तेजितव्याभ्याम्
तेजितव्येभ्यः
पञ्चमी
तेजितव्यात् / तेजितव्याद्
तेजितव्याभ्याम्
तेजितव्येभ्यः
षष्ठी
तेजितव्यस्य
तेजितव्ययोः
तेजितव्यानाम्
सप्तमी
तेजितव्ये
तेजितव्ययोः
तेजितव्येषु


अन्याः