तेजयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तेजयितव्यः
तेजयितव्यौ
तेजयितव्याः
सम्बोधन
तेजयितव्य
तेजयितव्यौ
तेजयितव्याः
द्वितीया
तेजयितव्यम्
तेजयितव्यौ
तेजयितव्यान्
तृतीया
तेजयितव्येन
तेजयितव्याभ्याम्
तेजयितव्यैः
चतुर्थी
तेजयितव्याय
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
पञ्चमी
तेजयितव्यात् / तेजयितव्याद्
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
षष्ठी
तेजयितव्यस्य
तेजयितव्ययोः
तेजयितव्यानाम्
सप्तमी
तेजयितव्ये
तेजयितव्ययोः
तेजयितव्येषु
 
एक
द्वि
बहु
प्रथमा
तेजयितव्यः
तेजयितव्यौ
तेजयितव्याः
सम्बोधन
तेजयितव्य
तेजयितव्यौ
तेजयितव्याः
द्वितीया
तेजयितव्यम्
तेजयितव्यौ
तेजयितव्यान्
तृतीया
तेजयितव्येन
तेजयितव्याभ्याम्
तेजयितव्यैः
चतुर्थी
तेजयितव्याय
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
पञ्चमी
तेजयितव्यात् / तेजयितव्याद्
तेजयितव्याभ्याम्
तेजयितव्येभ्यः
षष्ठी
तेजयितव्यस्य
तेजयितव्ययोः
तेजयितव्यानाम्
सप्तमी
तेजयितव्ये
तेजयितव्ययोः
तेजयितव्येषु


अन्याः