तेगितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तेगितव्यः
तेगितव्यौ
तेगितव्याः
सम्बोधन
तेगितव्य
तेगितव्यौ
तेगितव्याः
द्वितीया
तेगितव्यम्
तेगितव्यौ
तेगितव्यान्
तृतीया
तेगितव्येन
तेगितव्याभ्याम्
तेगितव्यैः
चतुर्थी
तेगितव्याय
तेगितव्याभ्याम्
तेगितव्येभ्यः
पञ्चमी
तेगितव्यात् / तेगितव्याद्
तेगितव्याभ्याम्
तेगितव्येभ्यः
षष्ठी
तेगितव्यस्य
तेगितव्ययोः
तेगितव्यानाम्
सप्तमी
तेगितव्ये
तेगितव्ययोः
तेगितव्येषु
 
एक
द्वि
बहु
प्रथमा
तेगितव्यः
तेगितव्यौ
तेगितव्याः
सम्बोधन
तेगितव्य
तेगितव्यौ
तेगितव्याः
द्वितीया
तेगितव्यम्
तेगितव्यौ
तेगितव्यान्
तृतीया
तेगितव्येन
तेगितव्याभ्याम्
तेगितव्यैः
चतुर्थी
तेगितव्याय
तेगितव्याभ्याम्
तेगितव्येभ्यः
पञ्चमी
तेगितव्यात् / तेगितव्याद्
तेगितव्याभ्याम्
तेगितव्येभ्यः
षष्ठी
तेगितव्यस्य
तेगितव्ययोः
तेगितव्यानाम्
सप्तमी
तेगितव्ये
तेगितव्ययोः
तेगितव्येषु


अन्याः