तेगक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तेगकः
तेगकौ
तेगकाः
सम्बोधन
तेगक
तेगकौ
तेगकाः
द्वितीया
तेगकम्
तेगकौ
तेगकान्
तृतीया
तेगकेन
तेगकाभ्याम्
तेगकैः
चतुर्थी
तेगकाय
तेगकाभ्याम्
तेगकेभ्यः
पञ्चमी
तेगकात् / तेगकाद्
तेगकाभ्याम्
तेगकेभ्यः
षष्ठी
तेगकस्य
तेगकयोः
तेगकानाम्
सप्तमी
तेगके
तेगकयोः
तेगकेषु
 
एक
द्वि
बहु
प्रथमा
तेगकः
तेगकौ
तेगकाः
सम्बोधन
तेगक
तेगकौ
तेगकाः
द्वितीया
तेगकम्
तेगकौ
तेगकान्
तृतीया
तेगकेन
तेगकाभ्याम्
तेगकैः
चतुर्थी
तेगकाय
तेगकाभ्याम्
तेगकेभ्यः
पञ्चमी
तेगकात् / तेगकाद्
तेगकाभ्याम्
तेगकेभ्यः
षष्ठी
तेगकस्य
तेगकयोः
तेगकानाम्
सप्तमी
तेगके
तेगकयोः
तेगकेषु


अन्याः