तेकितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तेकितव्यः
तेकितव्यौ
तेकितव्याः
सम्बोधन
तेकितव्य
तेकितव्यौ
तेकितव्याः
द्वितीया
तेकितव्यम्
तेकितव्यौ
तेकितव्यान्
तृतीया
तेकितव्येन
तेकितव्याभ्याम्
तेकितव्यैः
चतुर्थी
तेकितव्याय
तेकितव्याभ्याम्
तेकितव्येभ्यः
पञ्चमी
तेकितव्यात् / तेकितव्याद्
तेकितव्याभ्याम्
तेकितव्येभ्यः
षष्ठी
तेकितव्यस्य
तेकितव्ययोः
तेकितव्यानाम्
सप्तमी
तेकितव्ये
तेकितव्ययोः
तेकितव्येषु
 
एक
द्वि
बहु
प्रथमा
तेकितव्यः
तेकितव्यौ
तेकितव्याः
सम्बोधन
तेकितव्य
तेकितव्यौ
तेकितव्याः
द्वितीया
तेकितव्यम्
तेकितव्यौ
तेकितव्यान्
तृतीया
तेकितव्येन
तेकितव्याभ्याम्
तेकितव्यैः
चतुर्थी
तेकितव्याय
तेकितव्याभ्याम्
तेकितव्येभ्यः
पञ्चमी
तेकितव्यात् / तेकितव्याद्
तेकितव्याभ्याम्
तेकितव्येभ्यः
षष्ठी
तेकितव्यस्य
तेकितव्ययोः
तेकितव्यानाम्
सप्तमी
तेकितव्ये
तेकितव्ययोः
तेकितव्येषु


अन्याः