तॄ - प्रकृतिवदनुकरणम् इत्यस्य अभावे शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तॄः
त्रौ
त्रः
सम्बोधन
तॄः
त्रौ
त्रः
द्वितीया
तॄम्
त्रौ
तॄन्
तृतीया
त्रा
तॄभ्याम्
तॄभिः
चतुर्थी
त्रे
तॄभ्याम्
तॄभ्यः
पञ्चमी
त्रः
तॄभ्याम्
तॄभ्यः
षष्ठी
त्रः
त्रोः
त्राम्
सप्तमी
त्रि
त्रोः
तॄषु
 
एक
द्वि
बहु
प्रथमा
तॄः
त्रौ
त्रः
सम्बोधन
तॄः
त्रौ
त्रः
द्वितीया
तॄम्
त्रौ
तॄन्
तृतीया
त्रा
तॄभ्याम्
तॄभिः
चतुर्थी
त्रे
तॄभ्याम्
तॄभ्यः
पञ्चमी
त्रः
तॄभ्याम्
तॄभ्यः
षष्ठी
त्रः
त्रोः
त्राम्
सप्तमी
त्रि
त्रोः
तॄषु


अन्याः