तॄ - प्रकृतिवदनुकरणम् इति पक्षे शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तीः
तिरौ
तिरः
सम्बोधन
तीः
तिरौ
तिरः
द्वितीया
तिरम्
तिरौ
तिरः
तृतीया
तिरा
तीर्भ्याम्
तीर्भिः
चतुर्थी
तिरे
तीर्भ्याम्
तीर्भ्यः
पञ्चमी
तिरः
तीर्भ्याम्
तीर्भ्यः
षष्ठी
तिरः
तिरोः
तिराम्
सप्तमी
तिरि
तिरोः
तीर्षु
 
एक
द्वि
बहु
प्रथमा
तीः
तिरौ
तिरः
सम्बोधन
तीः
तिरौ
तिरः
द्वितीया
तिरम्
तिरौ
तिरः
तृतीया
तिरा
तीर्भ्याम्
तीर्भिः
चतुर्थी
तिरे
तीर्भ्याम्
तीर्भ्यः
पञ्चमी
तिरः
तीर्भ्याम्
तीर्भ्यः
षष्ठी
तिरः
तिरोः
तिराम्
सप्तमी
तिरि
तिरोः
तीर्षु


अन्याः