तृहित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृहितः
तृहितौ
तृहिताः
सम्बोधन
तृहित
तृहितौ
तृहिताः
द्वितीया
तृहितम्
तृहितौ
तृहितान्
तृतीया
तृहितेन
तृहिताभ्याम्
तृहितैः
चतुर्थी
तृहिताय
तृहिताभ्याम्
तृहितेभ्यः
पञ्चमी
तृहितात् / तृहिताद्
तृहिताभ्याम्
तृहितेभ्यः
षष्ठी
तृहितस्य
तृहितयोः
तृहितानाम्
सप्तमी
तृहिते
तृहितयोः
तृहितेषु
 
एक
द्वि
बहु
प्रथमा
तृहितः
तृहितौ
तृहिताः
सम्बोधन
तृहित
तृहितौ
तृहिताः
द्वितीया
तृहितम्
तृहितौ
तृहितान्
तृतीया
तृहितेन
तृहिताभ्याम्
तृहितैः
चतुर्थी
तृहिताय
तृहिताभ्याम्
तृहितेभ्यः
पञ्चमी
तृहितात् / तृहिताद्
तृहिताभ्याम्
तृहितेभ्यः
षष्ठी
तृहितस्य
तृहितयोः
तृहितानाम्
सप्तमी
तृहिते
तृहितयोः
तृहितेषु


अन्याः