तृष्णा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृष्णा
तृष्णे
तृष्णाः
सम्बोधन
तृष्णे
तृष्णे
तृष्णाः
द्वितीया
तृष्णाम्
तृष्णे
तृष्णाः
तृतीया
तृष्णया
तृष्णाभ्याम्
तृष्णाभिः
चतुर्थी
तृष्णायै
तृष्णाभ्याम्
तृष्णाभ्यः
पञ्चमी
तृष्णायाः
तृष्णाभ्याम्
तृष्णाभ्यः
षष्ठी
तृष्णायाः
तृष्णयोः
तृष्णानाम्
सप्तमी
तृष्णायाम्
तृष्णयोः
तृष्णासु
 
एक
द्वि
बहु
प्रथमा
तृष्णा
तृष्णे
तृष्णाः
सम्बोधन
तृष्णे
तृष्णे
तृष्णाः
द्वितीया
तृष्णाम्
तृष्णे
तृष्णाः
तृतीया
तृष्णया
तृष्णाभ्याम्
तृष्णाभिः
चतुर्थी
तृष्णायै
तृष्णाभ्याम्
तृष्णाभ्यः
पञ्चमी
तृष्णायाः
तृष्णाभ्याम्
तृष्णाभ्यः
षष्ठी
तृष्णायाः
तृष्णयोः
तृष्णानाम्
सप्तमी
तृष्णायाम्
तृष्णयोः
तृष्णासु