तृम्फितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृम्फितव्यः
तृम्फितव्यौ
तृम्फितव्याः
सम्बोधन
तृम्फितव्य
तृम्फितव्यौ
तृम्फितव्याः
द्वितीया
तृम्फितव्यम्
तृम्फितव्यौ
तृम्फितव्यान्
तृतीया
तृम्फितव्येन
तृम्फितव्याभ्याम्
तृम्फितव्यैः
चतुर्थी
तृम्फितव्याय
तृम्फितव्याभ्याम्
तृम्फितव्येभ्यः
पञ्चमी
तृम्फितव्यात् / तृम्फितव्याद्
तृम्फितव्याभ्याम्
तृम्फितव्येभ्यः
षष्ठी
तृम्फितव्यस्य
तृम्फितव्ययोः
तृम्फितव्यानाम्
सप्तमी
तृम्फितव्ये
तृम्फितव्ययोः
तृम्फितव्येषु
 
एक
द्वि
बहु
प्रथमा
तृम्फितव्यः
तृम्फितव्यौ
तृम्फितव्याः
सम्बोधन
तृम्फितव्य
तृम्फितव्यौ
तृम्फितव्याः
द्वितीया
तृम्फितव्यम्
तृम्फितव्यौ
तृम्फितव्यान्
तृतीया
तृम्फितव्येन
तृम्फितव्याभ्याम्
तृम्फितव्यैः
चतुर्थी
तृम्फितव्याय
तृम्फितव्याभ्याम्
तृम्फितव्येभ्यः
पञ्चमी
तृम्फितव्यात् / तृम्फितव्याद्
तृम्फितव्याभ्याम्
तृम्फितव्येभ्यः
षष्ठी
तृम्फितव्यस्य
तृम्फितव्ययोः
तृम्फितव्यानाम्
सप्तमी
तृम्फितव्ये
तृम्फितव्ययोः
तृम्फितव्येषु


अन्याः