तृम्फणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृम्फणीयः
तृम्फणीयौ
तृम्फणीयाः
सम्बोधन
तृम्फणीय
तृम्फणीयौ
तृम्फणीयाः
द्वितीया
तृम्फणीयम्
तृम्फणीयौ
तृम्फणीयान्
तृतीया
तृम्फणीयेन
तृम्फणीयाभ्याम्
तृम्फणीयैः
चतुर्थी
तृम्फणीयाय
तृम्फणीयाभ्याम्
तृम्फणीयेभ्यः
पञ्चमी
तृम्फणीयात् / तृम्फणीयाद्
तृम्फणीयाभ्याम्
तृम्फणीयेभ्यः
षष्ठी
तृम्फणीयस्य
तृम्फणीययोः
तृम्फणीयानाम्
सप्तमी
तृम्फणीये
तृम्फणीययोः
तृम्फणीयेषु
 
एक
द्वि
बहु
प्रथमा
तृम्फणीयः
तृम्फणीयौ
तृम्फणीयाः
सम्बोधन
तृम्फणीय
तृम्फणीयौ
तृम्फणीयाः
द्वितीया
तृम्फणीयम्
तृम्फणीयौ
तृम्फणीयान्
तृतीया
तृम्फणीयेन
तृम्फणीयाभ्याम्
तृम्फणीयैः
चतुर्थी
तृम्फणीयाय
तृम्फणीयाभ्याम्
तृम्फणीयेभ्यः
पञ्चमी
तृम्फणीयात् / तृम्फणीयाद्
तृम्फणीयाभ्याम्
तृम्फणीयेभ्यः
षष्ठी
तृम्फणीयस्य
तृम्फणीययोः
तृम्फणीयानाम्
सप्तमी
तृम्फणीये
तृम्फणीययोः
तृम्फणीयेषु


अन्याः