तृम्फक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृम्फकः
तृम्फकौ
तृम्फकाः
सम्बोधन
तृम्फक
तृम्फकौ
तृम्फकाः
द्वितीया
तृम्फकम्
तृम्फकौ
तृम्फकान्
तृतीया
तृम्फकेण
तृम्फकाभ्याम्
तृम्फकैः
चतुर्थी
तृम्फकाय
तृम्फकाभ्याम्
तृम्फकेभ्यः
पञ्चमी
तृम्फकात् / तृम्फकाद्
तृम्फकाभ्याम्
तृम्फकेभ्यः
षष्ठी
तृम्फकस्य
तृम्फकयोः
तृम्फकाणाम्
सप्तमी
तृम्फके
तृम्फकयोः
तृम्फकेषु
 
एक
द्वि
बहु
प्रथमा
तृम्फकः
तृम्फकौ
तृम्फकाः
सम्बोधन
तृम्फक
तृम्फकौ
तृम्फकाः
द्वितीया
तृम्फकम्
तृम्फकौ
तृम्फकान्
तृतीया
तृम्फकेण
तृम्फकाभ्याम्
तृम्फकैः
चतुर्थी
तृम्फकाय
तृम्फकाभ्याम्
तृम्फकेभ्यः
पञ्चमी
तृम्फकात् / तृम्फकाद्
तृम्फकाभ्याम्
तृम्फकेभ्यः
षष्ठी
तृम्फकस्य
तृम्फकयोः
तृम्फकाणाम्
सप्तमी
तृम्फके
तृम्फकयोः
तृम्फकेषु


अन्याः