तृम्पणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृम्पणीयः
तृम्पणीयौ
तृम्पणीयाः
सम्बोधन
तृम्पणीय
तृम्पणीयौ
तृम्पणीयाः
द्वितीया
तृम्पणीयम्
तृम्पणीयौ
तृम्पणीयान्
तृतीया
तृम्पणीयेन
तृम्पणीयाभ्याम्
तृम्पणीयैः
चतुर्थी
तृम्पणीयाय
तृम्पणीयाभ्याम्
तृम्पणीयेभ्यः
पञ्चमी
तृम्पणीयात् / तृम्पणीयाद्
तृम्पणीयाभ्याम्
तृम्पणीयेभ्यः
षष्ठी
तृम्पणीयस्य
तृम्पणीययोः
तृम्पणीयानाम्
सप्तमी
तृम्पणीये
तृम्पणीययोः
तृम्पणीयेषु
 
एक
द्वि
बहु
प्रथमा
तृम्पणीयः
तृम्पणीयौ
तृम्पणीयाः
सम्बोधन
तृम्पणीय
तृम्पणीयौ
तृम्पणीयाः
द्वितीया
तृम्पणीयम्
तृम्पणीयौ
तृम्पणीयान्
तृतीया
तृम्पणीयेन
तृम्पणीयाभ्याम्
तृम्पणीयैः
चतुर्थी
तृम्पणीयाय
तृम्पणीयाभ्याम्
तृम्पणीयेभ्यः
पञ्चमी
तृम्पणीयात् / तृम्पणीयाद्
तृम्पणीयाभ्याम्
तृम्पणीयेभ्यः
षष्ठी
तृम्पणीयस्य
तृम्पणीययोः
तृम्पणीयानाम्
सप्तमी
तृम्पणीये
तृम्पणीययोः
तृम्पणीयेषु


अन्याः