तृम्पक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृम्पकः
तृम्पकौ
तृम्पकाः
सम्बोधन
तृम्पक
तृम्पकौ
तृम्पकाः
द्वितीया
तृम्पकम्
तृम्पकौ
तृम्पकान्
तृतीया
तृम्पकेण
तृम्पकाभ्याम्
तृम्पकैः
चतुर्थी
तृम्पकाय
तृम्पकाभ्याम्
तृम्पकेभ्यः
पञ्चमी
तृम्पकात् / तृम्पकाद्
तृम्पकाभ्याम्
तृम्पकेभ्यः
षष्ठी
तृम्पकस्य
तृम्पकयोः
तृम्पकाणाम्
सप्तमी
तृम्पके
तृम्पकयोः
तृम्पकेषु
 
एक
द्वि
बहु
प्रथमा
तृम्पकः
तृम्पकौ
तृम्पकाः
सम्बोधन
तृम्पक
तृम्पकौ
तृम्पकाः
द्वितीया
तृम्पकम्
तृम्पकौ
तृम्पकान्
तृतीया
तृम्पकेण
तृम्पकाभ्याम्
तृम्पकैः
चतुर्थी
तृम्पकाय
तृम्पकाभ्याम्
तृम्पकेभ्यः
पञ्चमी
तृम्पकात् / तृम्पकाद्
तृम्पकाभ्याम्
तृम्पकेभ्यः
षष्ठी
तृम्पकस्य
तृम्पकयोः
तृम्पकाणाम्
सप्तमी
तृम्पके
तृम्पकयोः
तृम्पकेषु


अन्याः