तृफित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृफितः
तृफितौ
तृफिताः
सम्बोधन
तृफित
तृफितौ
तृफिताः
द्वितीया
तृफितम्
तृफितौ
तृफितान्
तृतीया
तृफितेन
तृफिताभ्याम्
तृफितैः
चतुर्थी
तृफिताय
तृफिताभ्याम्
तृफितेभ्यः
पञ्चमी
तृफितात् / तृफिताद्
तृफिताभ्याम्
तृफितेभ्यः
षष्ठी
तृफितस्य
तृफितयोः
तृफितानाम्
सप्तमी
तृफिते
तृफितयोः
तृफितेषु
 
एक
द्वि
बहु
प्रथमा
तृफितः
तृफितौ
तृफिताः
सम्बोधन
तृफित
तृफितौ
तृफिताः
द्वितीया
तृफितम्
तृफितौ
तृफितान्
तृतीया
तृफितेन
तृफिताभ्याम्
तृफितैः
चतुर्थी
तृफिताय
तृफिताभ्याम्
तृफितेभ्यः
पञ्चमी
तृफितात् / तृफिताद्
तृफिताभ्याम्
तृफितेभ्यः
षष्ठी
तृफितस्य
तृफितयोः
तृफितानाम्
सप्तमी
तृफिते
तृफितयोः
तृफितेषु


अन्याः