तृप्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृप्तः
तृप्तौ
तृप्ताः
सम्बोधन
तृप्त
तृप्तौ
तृप्ताः
द्वितीया
तृप्तम्
तृप्तौ
तृप्तान्
तृतीया
तृप्तेन
तृप्ताभ्याम्
तृप्तैः
चतुर्थी
तृप्ताय
तृप्ताभ्याम्
तृप्तेभ्यः
पञ्चमी
तृप्तात् / तृप्ताद्
तृप्ताभ्याम्
तृप्तेभ्यः
षष्ठी
तृप्तस्य
तृप्तयोः
तृप्तानाम्
सप्तमी
तृप्ते
तृप्तयोः
तृप्तेषु
 
एक
द्वि
बहु
प्रथमा
तृप्तः
तृप्तौ
तृप्ताः
सम्बोधन
तृप्त
तृप्तौ
तृप्ताः
द्वितीया
तृप्तम्
तृप्तौ
तृप्तान्
तृतीया
तृप्तेन
तृप्ताभ्याम्
तृप्तैः
चतुर्थी
तृप्ताय
तृप्ताभ्याम्
तृप्तेभ्यः
पञ्चमी
तृप्तात् / तृप्ताद्
तृप्ताभ्याम्
तृप्तेभ्यः
षष्ठी
तृप्तस्य
तृप्तयोः
तृप्तानाम्
सप्तमी
तृप्ते
तृप्तयोः
तृप्तेषु


अन्याः