तृपित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृपितः
तृपितौ
तृपिताः
सम्बोधन
तृपित
तृपितौ
तृपिताः
द्वितीया
तृपितम्
तृपितौ
तृपितान्
तृतीया
तृपितेन
तृपिताभ्याम्
तृपितैः
चतुर्थी
तृपिताय
तृपिताभ्याम्
तृपितेभ्यः
पञ्चमी
तृपितात् / तृपिताद्
तृपिताभ्याम्
तृपितेभ्यः
षष्ठी
तृपितस्य
तृपितयोः
तृपितानाम्
सप्तमी
तृपिते
तृपितयोः
तृपितेषु
 
एक
द्वि
बहु
प्रथमा
तृपितः
तृपितौ
तृपिताः
सम्बोधन
तृपित
तृपितौ
तृपिताः
द्वितीया
तृपितम्
तृपितौ
तृपितान्
तृतीया
तृपितेन
तृपिताभ्याम्
तृपितैः
चतुर्थी
तृपिताय
तृपिताभ्याम्
तृपितेभ्यः
पञ्चमी
तृपितात् / तृपिताद्
तृपिताभ्याम्
तृपितेभ्यः
षष्ठी
तृपितस्य
तृपितयोः
तृपितानाम्
सप्तमी
तृपिते
तृपितयोः
तृपितेषु


अन्याः