तृन्दान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृन्दानः
तृन्दानौ
तृन्दानाः
सम्बोधन
तृन्दान
तृन्दानौ
तृन्दानाः
द्वितीया
तृन्दानम्
तृन्दानौ
तृन्दानान्
तृतीया
तृन्दानेन
तृन्दानाभ्याम्
तृन्दानैः
चतुर्थी
तृन्दानाय
तृन्दानाभ्याम्
तृन्दानेभ्यः
पञ्चमी
तृन्दानात् / तृन्दानाद्
तृन्दानाभ्याम्
तृन्दानेभ्यः
षष्ठी
तृन्दानस्य
तृन्दानयोः
तृन्दानानाम्
सप्तमी
तृन्दाने
तृन्दानयोः
तृन्दानेषु
 
एक
द्वि
बहु
प्रथमा
तृन्दानः
तृन्दानौ
तृन्दानाः
सम्बोधन
तृन्दान
तृन्दानौ
तृन्दानाः
द्वितीया
तृन्दानम्
तृन्दानौ
तृन्दानान्
तृतीया
तृन्दानेन
तृन्दानाभ्याम्
तृन्दानैः
चतुर्थी
तृन्दानाय
तृन्दानाभ्याम्
तृन्दानेभ्यः
पञ्चमी
तृन्दानात् / तृन्दानाद्
तृन्दानाभ्याम्
तृन्दानेभ्यः
षष्ठी
तृन्दानस्य
तृन्दानयोः
तृन्दानानाम्
सप्तमी
तृन्दाने
तृन्दानयोः
तृन्दानेषु


अन्याः