तृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृतः
तृतौ
तृताः
सम्बोधन
तृत
तृतौ
तृताः
द्वितीया
तृतम्
तृतौ
तृतान्
तृतीया
तृतेन
तृताभ्याम्
तृतैः
चतुर्थी
तृताय
तृताभ्याम्
तृतेभ्यः
पञ्चमी
तृतात् / तृताद्
तृताभ्याम्
तृतेभ्यः
षष्ठी
तृतस्य
तृतयोः
तृतानाम्
सप्तमी
तृते
तृतयोः
तृतेषु
 
एक
द्वि
बहु
प्रथमा
तृतः
तृतौ
तृताः
सम्बोधन
तृत
तृतौ
तृताः
द्वितीया
तृतम्
तृतौ
तृतान्
तृतीया
तृतेन
तृताभ्याम्
तृतैः
चतुर्थी
तृताय
तृताभ्याम्
तृतेभ्यः
पञ्चमी
तृतात् / तृताद्
तृताभ्याम्
तृतेभ्यः
षष्ठी
तृतस्य
तृतयोः
तृतानाम्
सप्तमी
तृते
तृतयोः
तृतेषु


अन्याः