तृण्ढव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृण्ढव्यः
तृण्ढव्यौ
तृण्ढव्याः
सम्बोधन
तृण्ढव्य
तृण्ढव्यौ
तृण्ढव्याः
द्वितीया
तृण्ढव्यम्
तृण्ढव्यौ
तृण्ढव्यान्
तृतीया
तृण्ढव्येन
तृण्ढव्याभ्याम्
तृण्ढव्यैः
चतुर्थी
तृण्ढव्याय
तृण्ढव्याभ्याम्
तृण्ढव्येभ्यः
पञ्चमी
तृण्ढव्यात् / तृण्ढव्याद्
तृण्ढव्याभ्याम्
तृण्ढव्येभ्यः
षष्ठी
तृण्ढव्यस्य
तृण्ढव्ययोः
तृण्ढव्यानाम्
सप्तमी
तृण्ढव्ये
तृण्ढव्ययोः
तृण्ढव्येषु
 
एक
द्वि
बहु
प्रथमा
तृण्ढव्यः
तृण्ढव्यौ
तृण्ढव्याः
सम्बोधन
तृण्ढव्य
तृण्ढव्यौ
तृण्ढव्याः
द्वितीया
तृण्ढव्यम्
तृण्ढव्यौ
तृण्ढव्यान्
तृतीया
तृण्ढव्येन
तृण्ढव्याभ्याम्
तृण्ढव्यैः
चतुर्थी
तृण्ढव्याय
तृण्ढव्याभ्याम्
तृण्ढव्येभ्यः
पञ्चमी
तृण्ढव्यात् / तृण्ढव्याद्
तृण्ढव्याभ्याम्
तृण्ढव्येभ्यः
षष्ठी
तृण्ढव्यस्य
तृण्ढव्ययोः
तृण्ढव्यानाम्
सप्तमी
तृण्ढव्ये
तृण्ढव्ययोः
तृण्ढव्येषु


अन्याः