तृणमय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृणमयः
तृणमयौ
तृणमयाः
सम्बोधन
तृणमय
तृणमयौ
तृणमयाः
द्वितीया
तृणमयम्
तृणमयौ
तृणमयान्
तृतीया
तृणमयेन
तृणमयाभ्याम्
तृणमयैः
चतुर्थी
तृणमयाय
तृणमयाभ्याम्
तृणमयेभ्यः
पञ्चमी
तृणमयात् / तृणमयाद्
तृणमयाभ्याम्
तृणमयेभ्यः
षष्ठी
तृणमयस्य
तृणमययोः
तृणमयानाम्
सप्तमी
तृणमये
तृणमययोः
तृणमयेषु
 
एक
द्वि
बहु
प्रथमा
तृणमयः
तृणमयौ
तृणमयाः
सम्बोधन
तृणमय
तृणमयौ
तृणमयाः
द्वितीया
तृणमयम्
तृणमयौ
तृणमयान्
तृतीया
तृणमयेन
तृणमयाभ्याम्
तृणमयैः
चतुर्थी
तृणमयाय
तृणमयाभ्याम्
तृणमयेभ्यः
पञ्चमी
तृणमयात् / तृणमयाद्
तृणमयाभ्याम्
तृणमयेभ्यः
षष्ठी
तृणमयस्य
तृणमययोः
तृणमयानाम्
सप्तमी
तृणमये
तृणमययोः
तृणमयेषु


अन्याः