तृणकीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृणकीयः
तृणकीयौ
तृणकीयाः
सम्बोधन
तृणकीय
तृणकीयौ
तृणकीयाः
द्वितीया
तृणकीयम्
तृणकीयौ
तृणकीयान्
तृतीया
तृणकीयेन
तृणकीयाभ्याम्
तृणकीयैः
चतुर्थी
तृणकीयाय
तृणकीयाभ्याम्
तृणकीयेभ्यः
पञ्चमी
तृणकीयात् / तृणकीयाद्
तृणकीयाभ्याम्
तृणकीयेभ्यः
षष्ठी
तृणकीयस्य
तृणकीययोः
तृणकीयानाम्
सप्तमी
तृणकीये
तृणकीययोः
तृणकीयेषु
 
एक
द्वि
बहु
प्रथमा
तृणकीयः
तृणकीयौ
तृणकीयाः
सम्बोधन
तृणकीय
तृणकीयौ
तृणकीयाः
द्वितीया
तृणकीयम्
तृणकीयौ
तृणकीयान्
तृतीया
तृणकीयेन
तृणकीयाभ्याम्
तृणकीयैः
चतुर्थी
तृणकीयाय
तृणकीयाभ्याम्
तृणकीयेभ्यः
पञ्चमी
तृणकीयात् / तृणकीयाद्
तृणकीयाभ्याम्
तृणकीयेभ्यः
षष्ठी
तृणकीयस्य
तृणकीययोः
तृणकीयानाम्
सप्तमी
तृणकीये
तृणकीययोः
तृणकीयेषु


अन्याः