तृक्षाक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृक्षाकः
तृक्षाकौ
तृक्षाकाः
सम्बोधन
तृक्षाक
तृक्षाकौ
तृक्षाकाः
द्वितीया
तृक्षाकम्
तृक्षाकौ
तृक्षाकान्
तृतीया
तृक्षाकेण
तृक्षाकाभ्याम्
तृक्षाकैः
चतुर्थी
तृक्षाकाय
तृक्षाकाभ्याम्
तृक्षाकेभ्यः
पञ्चमी
तृक्षाकात् / तृक्षाकाद्
तृक्षाकाभ्याम्
तृक्षाकेभ्यः
षष्ठी
तृक्षाकस्य
तृक्षाकयोः
तृक्षाकाणाम्
सप्तमी
तृक्षाके
तृक्षाकयोः
तृक्षाकेषु
 
एक
द्वि
बहु
प्रथमा
तृक्षाकः
तृक्षाकौ
तृक्षाकाः
सम्बोधन
तृक्षाक
तृक्षाकौ
तृक्षाकाः
द्वितीया
तृक्षाकम्
तृक्षाकौ
तृक्षाकान्
तृतीया
तृक्षाकेण
तृक्षाकाभ्याम्
तृक्षाकैः
चतुर्थी
तृक्षाकाय
तृक्षाकाभ्याम्
तृक्षाकेभ्यः
पञ्चमी
तृक्षाकात् / तृक्षाकाद्
तृक्षाकाभ्याम्
तृक्षाकेभ्यः
षष्ठी
तृक्षाकस्य
तृक्षाकयोः
तृक्षाकाणाम्
सप्तमी
तृक्षाके
तृक्षाकयोः
तृक्षाकेषु