तृक्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृक्षणीयः
तृक्षणीयौ
तृक्षणीयाः
सम्बोधन
तृक्षणीय
तृक्षणीयौ
तृक्षणीयाः
द्वितीया
तृक्षणीयम्
तृक्षणीयौ
तृक्षणीयान्
तृतीया
तृक्षणीयेन
तृक्षणीयाभ्याम्
तृक्षणीयैः
चतुर्थी
तृक्षणीयाय
तृक्षणीयाभ्याम्
तृक्षणीयेभ्यः
पञ्चमी
तृक्षणीयात् / तृक्षणीयाद्
तृक्षणीयाभ्याम्
तृक्षणीयेभ्यः
षष्ठी
तृक्षणीयस्य
तृक्षणीययोः
तृक्षणीयानाम्
सप्तमी
तृक्षणीये
तृक्षणीययोः
तृक्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
तृक्षणीयः
तृक्षणीयौ
तृक्षणीयाः
सम्बोधन
तृक्षणीय
तृक्षणीयौ
तृक्षणीयाः
द्वितीया
तृक्षणीयम्
तृक्षणीयौ
तृक्षणीयान्
तृतीया
तृक्षणीयेन
तृक्षणीयाभ्याम्
तृक्षणीयैः
चतुर्थी
तृक्षणीयाय
तृक्षणीयाभ्याम्
तृक्षणीयेभ्यः
पञ्चमी
तृक्षणीयात् / तृक्षणीयाद्
तृक्षणीयाभ्याम्
तृक्षणीयेभ्यः
षष्ठी
तृक्षणीयस्य
तृक्षणीययोः
तृक्षणीयानाम्
सप्तमी
तृक्षणीये
तृक्षणीययोः
तृक्षणीयेषु


अन्याः