तृंहितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृंहितव्यः
तृंहितव्यौ
तृंहितव्याः
सम्बोधन
तृंहितव्य
तृंहितव्यौ
तृंहितव्याः
द्वितीया
तृंहितव्यम्
तृंहितव्यौ
तृंहितव्यान्
तृतीया
तृंहितव्येन
तृंहितव्याभ्याम्
तृंहितव्यैः
चतुर्थी
तृंहितव्याय
तृंहितव्याभ्याम्
तृंहितव्येभ्यः
पञ्चमी
तृंहितव्यात् / तृंहितव्याद्
तृंहितव्याभ्याम्
तृंहितव्येभ्यः
षष्ठी
तृंहितव्यस्य
तृंहितव्ययोः
तृंहितव्यानाम्
सप्तमी
तृंहितव्ये
तृंहितव्ययोः
तृंहितव्येषु
 
एक
द्वि
बहु
प्रथमा
तृंहितव्यः
तृंहितव्यौ
तृंहितव्याः
सम्बोधन
तृंहितव्य
तृंहितव्यौ
तृंहितव्याः
द्वितीया
तृंहितव्यम्
तृंहितव्यौ
तृंहितव्यान्
तृतीया
तृंहितव्येन
तृंहितव्याभ्याम्
तृंहितव्यैः
चतुर्थी
तृंहितव्याय
तृंहितव्याभ्याम्
तृंहितव्येभ्यः
पञ्चमी
तृंहितव्यात् / तृंहितव्याद्
तृंहितव्याभ्याम्
तृंहितव्येभ्यः
षष्ठी
तृंहितव्यस्य
तृंहितव्ययोः
तृंहितव्यानाम्
सप्तमी
तृंहितव्ये
तृंहितव्ययोः
तृंहितव्येषु


अन्याः