तृंहणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृंहणीयः
तृंहणीयौ
तृंहणीयाः
सम्बोधन
तृंहणीय
तृंहणीयौ
तृंहणीयाः
द्वितीया
तृंहणीयम्
तृंहणीयौ
तृंहणीयान्
तृतीया
तृंहणीयेन
तृंहणीयाभ्याम्
तृंहणीयैः
चतुर्थी
तृंहणीयाय
तृंहणीयाभ्याम्
तृंहणीयेभ्यः
पञ्चमी
तृंहणीयात् / तृंहणीयाद्
तृंहणीयाभ्याम्
तृंहणीयेभ्यः
षष्ठी
तृंहणीयस्य
तृंहणीययोः
तृंहणीयानाम्
सप्तमी
तृंहणीये
तृंहणीययोः
तृंहणीयेषु
 
एक
द्वि
बहु
प्रथमा
तृंहणीयः
तृंहणीयौ
तृंहणीयाः
सम्बोधन
तृंहणीय
तृंहणीयौ
तृंहणीयाः
द्वितीया
तृंहणीयम्
तृंहणीयौ
तृंहणीयान्
तृतीया
तृंहणीयेन
तृंहणीयाभ्याम्
तृंहणीयैः
चतुर्थी
तृंहणीयाय
तृंहणीयाभ्याम्
तृंहणीयेभ्यः
पञ्चमी
तृंहणीयात् / तृंहणीयाद्
तृंहणीयाभ्याम्
तृंहणीयेभ्यः
षष्ठी
तृंहणीयस्य
तृंहणीययोः
तृंहणीयानाम्
सप्तमी
तृंहणीये
तृंहणीययोः
तृंहणीयेषु


अन्याः