तृंहक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृंहकः
तृंहकौ
तृंहकाः
सम्बोधन
तृंहक
तृंहकौ
तृंहकाः
द्वितीया
तृंहकम्
तृंहकौ
तृंहकान्
तृतीया
तृंहकेण
तृंहकाभ्याम्
तृंहकैः
चतुर्थी
तृंहकाय
तृंहकाभ्याम्
तृंहकेभ्यः
पञ्चमी
तृंहकात् / तृंहकाद्
तृंहकाभ्याम्
तृंहकेभ्यः
षष्ठी
तृंहकस्य
तृंहकयोः
तृंहकाणाम्
सप्तमी
तृंहके
तृंहकयोः
तृंहकेषु
 
एक
द्वि
बहु
प्रथमा
तृंहकः
तृंहकौ
तृंहकाः
सम्बोधन
तृंहक
तृंहकौ
तृंहकाः
द्वितीया
तृंहकम्
तृंहकौ
तृंहकान्
तृतीया
तृंहकेण
तृंहकाभ्याम्
तृंहकैः
चतुर्थी
तृंहकाय
तृंहकाभ्याम्
तृंहकेभ्यः
पञ्चमी
तृंहकात् / तृंहकाद्
तृंहकाभ्याम्
तृंहकेभ्यः
षष्ठी
तृंहकस्य
तृंहकयोः
तृंहकाणाम्
सप्तमी
तृंहके
तृंहकयोः
तृंहकेषु


अन्याः