तूषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तूषितव्यः
तूषितव्यौ
तूषितव्याः
सम्बोधन
तूषितव्य
तूषितव्यौ
तूषितव्याः
द्वितीया
तूषितव्यम्
तूषितव्यौ
तूषितव्यान्
तृतीया
तूषितव्येन
तूषितव्याभ्याम्
तूषितव्यैः
चतुर्थी
तूषितव्याय
तूषितव्याभ्याम्
तूषितव्येभ्यः
पञ्चमी
तूषितव्यात् / तूषितव्याद्
तूषितव्याभ्याम्
तूषितव्येभ्यः
षष्ठी
तूषितव्यस्य
तूषितव्ययोः
तूषितव्यानाम्
सप्तमी
तूषितव्ये
तूषितव्ययोः
तूषितव्येषु
 
एक
द्वि
बहु
प्रथमा
तूषितव्यः
तूषितव्यौ
तूषितव्याः
सम्बोधन
तूषितव्य
तूषितव्यौ
तूषितव्याः
द्वितीया
तूषितव्यम्
तूषितव्यौ
तूषितव्यान्
तृतीया
तूषितव्येन
तूषितव्याभ्याम्
तूषितव्यैः
चतुर्थी
तूषितव्याय
तूषितव्याभ्याम्
तूषितव्येभ्यः
पञ्चमी
तूषितव्यात् / तूषितव्याद्
तूषितव्याभ्याम्
तूषितव्येभ्यः
षष्ठी
तूषितव्यस्य
तूषितव्ययोः
तूषितव्यानाम्
सप्तमी
तूषितव्ये
तूषितव्ययोः
तूषितव्येषु


अन्याः