तूषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तूषितः
तूषितौ
तूषिताः
सम्बोधन
तूषित
तूषितौ
तूषिताः
द्वितीया
तूषितम्
तूषितौ
तूषितान्
तृतीया
तूषितेन
तूषिताभ्याम्
तूषितैः
चतुर्थी
तूषिताय
तूषिताभ्याम्
तूषितेभ्यः
पञ्चमी
तूषितात् / तूषिताद्
तूषिताभ्याम्
तूषितेभ्यः
षष्ठी
तूषितस्य
तूषितयोः
तूषितानाम्
सप्तमी
तूषिते
तूषितयोः
तूषितेषु
 
एक
द्वि
बहु
प्रथमा
तूषितः
तूषितौ
तूषिताः
सम्बोधन
तूषित
तूषितौ
तूषिताः
द्वितीया
तूषितम्
तूषितौ
तूषितान्
तृतीया
तूषितेन
तूषिताभ्याम्
तूषितैः
चतुर्थी
तूषिताय
तूषिताभ्याम्
तूषितेभ्यः
पञ्चमी
तूषितात् / तूषिताद्
तूषिताभ्याम्
तूषितेभ्यः
षष्ठी
तूषितस्य
तूषितयोः
तूषितानाम्
सप्तमी
तूषिते
तूषितयोः
तूषितेषु


अन्याः