तूषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तूषकः
तूषकौ
तूषकाः
सम्बोधन
तूषक
तूषकौ
तूषकाः
द्वितीया
तूषकम्
तूषकौ
तूषकान्
तृतीया
तूषकेण
तूषकाभ्याम्
तूषकैः
चतुर्थी
तूषकाय
तूषकाभ्याम्
तूषकेभ्यः
पञ्चमी
तूषकात् / तूषकाद्
तूषकाभ्याम्
तूषकेभ्यः
षष्ठी
तूषकस्य
तूषकयोः
तूषकाणाम्
सप्तमी
तूषके
तूषकयोः
तूषकेषु
 
एक
द्वि
बहु
प्रथमा
तूषकः
तूषकौ
तूषकाः
सम्बोधन
तूषक
तूषकौ
तूषकाः
द्वितीया
तूषकम्
तूषकौ
तूषकान्
तृतीया
तूषकेण
तूषकाभ्याम्
तूषकैः
चतुर्थी
तूषकाय
तूषकाभ्याम्
तूषकेभ्यः
पञ्चमी
तूषकात् / तूषकाद्
तूषकाभ्याम्
तूषकेभ्यः
षष्ठी
तूषकस्य
तूषकयोः
तूषकाणाम्
सप्तमी
तूषके
तूषकयोः
तूषकेषु


अन्याः